नित्य पठनीय गीता जी के 5 श्लोक - 5 Shalok Of Gita Ji for Daily Recitation 1) वसुदेवसुतं देवं कंसचाणूरमर्दनम् 2) यदा यदा हि धर्मस्य ग्लानिर्भवति भारतः 3) परित्राणाय साधूनां विनाशाय च दुष्कृताम् 4) नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः 5) कर्मण्येवाधिकारस्ते मा फलेषु कदाचन

 नित्य पठनीय गीता जी के 5 श्लोक - 

5 Shalok Of Gita Ji for Daily Recitation


 

https://www.youtube.com/channel/UCHhfCNHMyRXfOX4XqB7zrKQ/ 

गीता जी के नित्य-पठनीय 5 श्लोक | Nitya Pathaniya 5 Shloks of Shrimad Bhagavad Gita नित्य पठनीय गीता जी के 5 श्लोक -

1) वसुदेवसुतं देवं कंसचाणूरमर्दनम्।देवकीपरमानन्दं कृष्णं वंदे जगद्गुरुम्॥ 

2) यदा यदा हि धर्मस्य ग्लानिर्भवति भारतः।अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्॥ 

3) परित्राणाय साधूनां विनाशाय च दुष्कृताम्। धर्म संस्थापनार्थाय संभवामि युगे युगे॥ 

4) नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः। न चैनं क्लेदयन्त्यापो न शोषयति मारुतः॥ 

5) कर्मण्येवाधिकारस्ते मा फलेषु कदाचन। मा कर्मफलहेतुर्भुर्मा ते संगोऽस्त्वकर्मणि॥

Comments

Popular posts from this blog

स्वप्नात आले माझ्या गुरुदेवदत्त | Swapnat Ale Mazya Gurudev Datta lyrics |

श्रीगुरुदत्ता जयभगवंता।Shri Gurudatta Jai Bhagawanta lyrics | Karunatripadi Part 2 |

आज लक्ष्मी हो चरण दाखवी | लक्ष्मी माता आरती | Aaj Lakshmi Ho Charan Dakhavi lyrics | Laxmi Mata Aarti | गौराई आरती | महालक्ष्मी (गौरी) आरती